Rig Veda.10.90 (Purusa Suktam)



सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |

सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम ||
sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅghulam ||

पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम |
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam |

उताम्र्तत्वस्येशानो यदन्नेनातिरोहति ||
utāmṛtatvasyeśāno yadannenātirohati ||

एतावानस्य महिमातो जयायांश्च पूरुषः |
etāvānasya mahimāto jyāyāṃśca pūruṣaḥ |

पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि ||
pādo.asyaviśvā bhūtāni tripādasyāmṛtaṃ divi ||

तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः |
tripādūrdhva udait puruṣaḥ pādo.asyehābhavat punaḥ |

ततो विष्वं वयक्रामत साशनानशने अभि ||
tato viṣvaṃ vyakrāmat sāśanānaśane abhi ||

तस्माद विराळ अजायत विराजो अधि पूरुषः |
tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |

स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः ||
sa jātoatyaricyata paścād bhūmimatho puraḥ ||

यत पुरुषेण हविषा देवा यज्ञमतन्वत |
yat puruṣeṇa haviṣā devā yajñamatanvata |

वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः ||
vasantoasyāsīdājyaṃ ghrīṣma idhmaḥ śarad dhaviḥ ||

तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः |
taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamaghrataḥ |

तेन देवा अयजन्त साध्या रषयश्च ये ||
tena devā ayajanta sādhyā ṛṣayaśca ye ||

तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम |
tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam |

पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये ||
paśūntāṃścakre vāyavyānāraṇyān ghrāmyāśca ye ||

तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे |
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |

छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत ||
chandāṃsijajñire tasmād yajustasmādajāyata ||

तस्मादश्वा अजायन्त ये के चोभयादतः |
tasmādaśvā ajāyanta ye ke cobhayādataḥ |

गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः ||
ghāvo hajajñire tasmāt tasmājjātā ajāvayaḥ ||

यत पुरुषं वयदधुः कतिधा वयकल्पयन |
yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan |

मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ||
mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete ||

बराह्मणो.अस्य मुखमासीद बाहू राजन्यः कर्तः |
brāhmaṇo.asya mukhamāsīd bāhū rājanyaḥ kṛtaḥ |

ऊरूतदस्य यद वैश्यः पद्भ्यां शूद्रो अजायत ||
ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत |
candramā manaso jātaścakṣoḥ sūryo ajāyata |

मुखादिन्द्रश्चाग्निश्च पराणाद वायुरजायत ||
mukhādindraścāghniśca prāṇād vāyurajāyata ||

नाभ्या आसीदन्तरिक्षं शीर्ष्णो दयौः समवर्तत |
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata |

पद्भ्यां भूमिर्दिशः शरोत्रात तथा लोकानकल्पयन ||
padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan ||

सप्तास्यासन परिधयस्त्रिः सप्त समिधः कर्ताः |
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ |

देवायद यज्ञं तन्वाना अबध्नन पुरुषं पशुम ||
devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum ||

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि परथमान्यासन |
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः ||
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ ||

Tidak ada komentar:

Posting Komentar