अग्निमीळे पुरोहितं aghnimīḷe purohitaṃ



अग्निमीळे  पुरोहितं यज्ञस्य देवं रत्वीजम |
aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam |

होतारं रत्नधातमम ||
hotāraṃ ratnadhātamam ||

अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत |
aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta |

स देवानेह वक्षति ||
sa devāneha vakṣati ||

अग्निना रयिमश्नवत पोषमेव दिवे-दिवे |
aghninā rayimaśnavat poṣameva dive-dive |

यशसं वीरवत्तमम ||
yaśasaṃ vīravattamam ||

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि |
aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi |

स इद्देवेषु गछति ||
sa iddeveṣu ghachati ||

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |
aghnirhotā kavikratuḥ satyaścitraśravastamaḥ |

देवो देवेभिरा गमत ||
devo devebhirā ghamat ||

यदङग दाशुषे तवमग्ने भद्रं करिष्यसि |
yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi |

तवेत तत सत्यमङगिरः ||
tavet tat satyamaṅghiraḥ ||

उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम |
upa tvāghne dive-dive doṣāvastardhiyā vayam |

नमो भरन्त एमसि ||
namo bharanta emasi ||

राजन्तमध्वराणां गोपां रतस्य दीदिविम |
rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim |

वर्धमानंस्वे दमे ||
vardhamānaṃsve dame ||

स नः पितेव सूनवे.अग्ने सूपायनो भव |
sa naḥ piteva sūnave.aghne sūpāyano bhava |

सचस्वा नः सवस्तये ||
sacasvā naḥ svastaye ||


(Rig Veda 1.1)

Tidak ada komentar:

Posting Komentar