Rig Veda.10.90 (Purusa Suktam)



सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |

सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम ||
sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅghulam ||

पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम |
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam |

उताम्र्तत्वस्येशानो यदन्नेनातिरोहति ||
utāmṛtatvasyeśāno yadannenātirohati ||

एतावानस्य महिमातो जयायांश्च पूरुषः |
etāvānasya mahimāto jyāyāṃśca pūruṣaḥ |

पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि ||
pādo.asyaviśvā bhūtāni tripādasyāmṛtaṃ divi ||

तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः |
tripādūrdhva udait puruṣaḥ pādo.asyehābhavat punaḥ |

ततो विष्वं वयक्रामत साशनानशने अभि ||
tato viṣvaṃ vyakrāmat sāśanānaśane abhi ||

तस्माद विराळ अजायत विराजो अधि पूरुषः |
tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |

स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः ||
sa jātoatyaricyata paścād bhūmimatho puraḥ ||

यत पुरुषेण हविषा देवा यज्ञमतन्वत |
yat puruṣeṇa haviṣā devā yajñamatanvata |

वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः ||
vasantoasyāsīdājyaṃ ghrīṣma idhmaḥ śarad dhaviḥ ||

तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः |
taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamaghrataḥ |

तेन देवा अयजन्त साध्या रषयश्च ये ||
tena devā ayajanta sādhyā ṛṣayaśca ye ||

तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम |
tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam |

पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये ||
paśūntāṃścakre vāyavyānāraṇyān ghrāmyāśca ye ||

तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे |
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |

छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत ||
chandāṃsijajñire tasmād yajustasmādajāyata ||

तस्मादश्वा अजायन्त ये के चोभयादतः |
tasmādaśvā ajāyanta ye ke cobhayādataḥ |

गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः ||
ghāvo hajajñire tasmāt tasmājjātā ajāvayaḥ ||

यत पुरुषं वयदधुः कतिधा वयकल्पयन |
yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan |

मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ||
mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete ||

बराह्मणो.अस्य मुखमासीद बाहू राजन्यः कर्तः |
brāhmaṇo.asya mukhamāsīd bāhū rājanyaḥ kṛtaḥ |

ऊरूतदस्य यद वैश्यः पद्भ्यां शूद्रो अजायत ||
ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत |
candramā manaso jātaścakṣoḥ sūryo ajāyata |

मुखादिन्द्रश्चाग्निश्च पराणाद वायुरजायत ||
mukhādindraścāghniśca prāṇād vāyurajāyata ||

नाभ्या आसीदन्तरिक्षं शीर्ष्णो दयौः समवर्तत |
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata |

पद्भ्यां भूमिर्दिशः शरोत्रात तथा लोकानकल्पयन ||
padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan ||

सप्तास्यासन परिधयस्त्रिः सप्त समिधः कर्ताः |
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ |

देवायद यज्ञं तन्वाना अबध्नन पुरुषं पशुम ||
devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum ||

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि परथमान्यासन |
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः ||
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ ||

अग्निमीळे पुरोहितं aghnimīḷe purohitaṃ



अग्निमीळे  पुरोहितं यज्ञस्य देवं रत्वीजम |
aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam |

होतारं रत्नधातमम ||
hotāraṃ ratnadhātamam ||

अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत |
aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta |

स देवानेह वक्षति ||
sa devāneha vakṣati ||

अग्निना रयिमश्नवत पोषमेव दिवे-दिवे |
aghninā rayimaśnavat poṣameva dive-dive |

यशसं वीरवत्तमम ||
yaśasaṃ vīravattamam ||

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि |
aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi |

स इद्देवेषु गछति ||
sa iddeveṣu ghachati ||

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |
aghnirhotā kavikratuḥ satyaścitraśravastamaḥ |

देवो देवेभिरा गमत ||
devo devebhirā ghamat ||

यदङग दाशुषे तवमग्ने भद्रं करिष्यसि |
yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi |

तवेत तत सत्यमङगिरः ||
tavet tat satyamaṅghiraḥ ||

उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम |
upa tvāghne dive-dive doṣāvastardhiyā vayam |

नमो भरन्त एमसि ||
namo bharanta emasi ||

राजन्तमध्वराणां गोपां रतस्य दीदिविम |
rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim |

वर्धमानंस्वे दमे ||
vardhamānaṃsve dame ||

स नः पितेव सूनवे.अग्ने सूपायनो भव |
sa naḥ piteva sūnave.aghne sūpāyano bhava |

सचस्वा नः सवस्तये ||
sacasvā naḥ svastaye ||


(Rig Veda 1.1)

सरस्वति नमस्तुभ्यं saraswati namastubhyaM



सरस्वति नमस्तुभ्यं
saraswati namastubhyaM

वरदे कामरूपिणि.
varade kAmarUpiNi |

विद्यारम्भं करिष्यामि
vidyArambhaM kariShyAmi,

सिद्धिर्भवतु मे सदा.
siddhirbhavatu me sada | |

"O Dewi Saraswati, Dewi Pembelajaran, pemberi anugerah, pemberi bentuk keinginan, hamba akan mulai belajar, semoga itu selalu menjadi keberhasilan hamba"


सरस्वति = saraswati = o Saraswati (i pendek dalam memanggil, sambodhana)
नमस्तुभ्यं = namastubhyaM = membungkuk/hormat (namaH) untuk Anda (tubhyaM)
वरदे = varade = o varadA (vara = anugerah, dA = pemberi (fem.), da = pemberi (masc.))
कामरूपिणि =kAmaroopiNi = o kAmaroopiNi (pemberi bentuk / bentuk keinginan)
विद्यारम्भं = vidhyArambhaM = awal (ArambhaM) studi (Vidya)
करिष्यामि = kariShyAmi = Saya akan melakukan
सिद्धिर्भवतु = siddhirbhavatu = prestasi (siddhiH) dapat terjadi (bhavatu)
मे सदा = me sadA = selalu (sadA) milikku (me)

अथ शिवपञ्चाक्षरस्तोत्रम् (Shiva Panchakshara Stotra Mantra);




नागेन्द्रहाराय त्रिलोचनाय 
Nagendra Haaraaya Thrilochanaaya

भस्माङ्गरागाय महेश्वराय । 
Bhasmaanga Raagaaya Maheshvaraay
नित्याय शुद्धाय दिगम्बराय
Nityaaya Suddhaaya Digambaraaya

तस्मै नकाराय नम:शिवाय ॥ 1 ॥
Tasmai Nakaaraaya Namah Shivaaya

"Hamba persembahkan salam hormat hamba untuk Tuhan Mahesvara - yang memiliki karangan bunga ular di leher; yang memiliki tiga mata, yang tubuhnya ditutupi dengan abu (vibhuti); yang kekal, yang murni, yang memiliki seluruh langit sebagai pakaian-Nya dan yang mewujudkan sebagai huruf pertama न (Na)"


मंदाकिनीसलिलचन्दनचर्चिताय 
Mandaakini Salila Chandana Chaarthitaaya

नन्दीश्वरप्रमथनाथ महेश्वराय ।
Nandeesvara Pramatha Naatha Mahesvaraaya

मण्दारपुष्पबहुपुष्पसुपूजिताय
Mandaara Pushpa Vahu Pushpa Supoojitaaya

तस्मै मकाराय नम:शिवाय ॥ 2 ॥
Tasmai Makaaraaya Namah Shivaaya

"Hamba bersujud kepada Dewa Mahesvara, yang diwujudkan sebagai म (Makaara /huruf Ma), yang tubuhnya diurapi dengan air suci dari Sungai Gangga dan pasta cendana, yang adalah raja berdaulat Ganas Pramatha dan yang dihiasi dengan bunga-bunga ilahi yang tak terhitung seperti Mandaara."


शिवाय गौरीवदनाब्जवृन्द
Shivaaya Gauri Vadana Aravinda

सूर्याय दक्षाध्वरनाशकाय । 
Sooryaaya Dakshaadhvara Naashakaaya

श्रीनीलकण्ठाय बृषध्वजाय
Sree Neelakantaaya Vrisha Dhvajaaya

तस्मै शिकाराय नम:शिवाय ॥ 3 ॥
Tasmai Shikaaraaya Namah Shivaaya

" Salam hormat Hamba untuk dewa Siwa, yang merupakan matahari gemerlapan untuk wajah terataiibu Gauri , yang merupakan penghancur upacara  Daksha, yang adalah Dewa berleher biru (karena racun Haalahala yang Dia setuju untuk mengkonsumsi) , yang berbendera   lambang banteng dan yang diwujudkan sebagai Shikara/ huruf Shi (शि)."


वसिष्ठकुम्भोद्भवगौतमार्य
Vasishta Kumbhodbhava Gautamaaya

मुनीन्द्रदेवार्चितशेखराय ।
Muneendra Devaarchita Sekharaaya

चन्द्रार्कवैश्वानरलोचनाय
Chandraarka Vaishvaanara Lochanaaya

तस्मै वकाराय नम:शिवाय ॥ 4 ॥
Tasmai Vakaaraaya Namah Shivaaya

"Hamba bersujud di hadapan Dewa dari Dewa, yang dipuja dan didoakan oleh orang bijak besar seperti Vashishta, Agastya dan Gautama, yang matanya adalah matahari, bulan dan api dan yang diwujudkan sebagai Vakaara / huruf Wa()."


यक्षस्वरूपाय जटाधराय
Yajna Swaroopaaya Jataadharaaya

पिनाकहस्ताय सनातनाय ।
Pinaaka Hasthaaya Sanaatanaaya

दिव्याय देवाय दिगम्बराय
Divyaaya Devaaya Digambaraaya

तस्मै यकाराय नम:शिवाय ॥ 5 ॥
Tasmai Yakaraaya Namah Shivaaya

" Sujud kepada Dewa suci inkarnasi Yaksa, yang berambut panjang dan kusut, yang memegang Pinaaka (trisula) di tangan-Nya, yang memiliki seluruh langit sebagai pakaian-Nya dan yang adalah diwujudkan sebagai Yakara /huruf Ya(य).


पञ्चाक्षरिमदं पुण्यं
Panchaaksharam Idam Punyam

य: पठेच्छिवसन्निधौ ।
Yah Pateh Shiva Sannidhau

शिवलोकमवाप्नोति
Shivaloka Mavaapnothee

शिवेन सह मोदते ॥ 6 ॥
Shivena Saha Modate 

" Siapa pun mengulangi doa yang disusun dengan lima huruf Suci ini di hadapan Tuhan Siwa, dapat mencapai  tempat tinggal-Nya yang tertinggi dan menikmati Kebahagiaan kekal"


नमः शिवाय

Maha Mrtyumjaya Mantra


 

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्‌। 


ॐ tryambakaṃ yajāmahe sugandhiṃ puṣṭi-vardhanam 

urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt

संस्कृतम् (Sansekerta)



"Sansekerta atau Samskritam berasal dari  dua kata, yaitu Samyak dan Kritam. Samyak berarti dalam kesatuan. Kritam berarti melakukan. Oleh karena itu, Sansekerta bukanlah sekedar bahasa, ia adalah kesadaran diri yang didapatkan melalui penyatuan dari pikiran, ucapan, dan tindakan. Sruti(mendengarkan) dan Smruthi (pelaksanaan secara aktif) karenanya menjadi landasan dari Veda Dharma (sebuah jalan hidup) dan perkembangannya sepanjang masa."

(Sekhar Boddupalli-Bhakta Sai; Bhagavan Baba memberi Pengarahan melalui Mimpi)